संस्कृत भाषा Sanskrit bhasha ka mahattv

संस्कृत भाषायाः महत्त्वम्
अमृतं मधुरं सम्यक् संस्कृतं हि ततोsधिकम्।
देवभोग्यमिदं यस्माद् देवभाषेति कथ्यते।।
  अस्मिन् संसारे अनेकानां भाषाणां प्रयोगो भवति। तासु सर्वासु भाषासु संस्कृतभाषा सर्वोत्तमा विद्यते। संस्कारयुक्ता, दोषरहिता, परिष्कृता भाषा एव संस्कृतभाषा कथ्यते। इयमेव भाषा देवभाषा, अमरगिरा, सुरभारती, देववाणी, सुरवाणी, गीर्वाणवाणी अपि उच्यते। एभिरपि अस्याः भाषायाः महत्त्वं परिवर्धते।
संस्कृतभाषायाः महत्त्वं न केवलं भारतीयैरेव अपितु पाश्चात्त्यैरपि सह्लादमंगीक्रियते। विश्वस्य प्राचीनतमं साहित्यमत्रैवोपलभ्यते।  संस्कृतभाषायां ऋग्यजुस्सामाथर्वाणः इति चत्वारो वेदाः  शिक्षा, व्याकरणं, निरूक्तं, ज्योतिषं, छन्दः, कल्पश्चेति षडङ्गानि, चतुर्दशविद्याः आदि ग्रन्थाश्च सन्ति। संस्कृते ज्ञान-विज्ञान-कला-संस्कृति-धर्म-दर्शन-अर्थशास्त्र-काव्यशास्त्र-आयुर्वेदादि-विषयेषु यथा विपुलं प्राचीनं वाङ्मयमुपलभ्यते न तावदन्यत्र कस्यामपि भाषायाम्। विश्वस्य प्राचीनतमायाः संस्कृतेः सभ्यतायाश्च यथार्थावगमाय संस्कृतमेवैकं साधनम्। भारतीयं सर्वस्वं विश्वस्य समग्रं तत्त्व चास्यां भाषायां सम्बद्धमस्ति।  मैकडोनाल्डमतानुसारं समग्रसभ्यतायाः मूलं संस्कृतवाङ्मय एव निहितम्। विश्वप्रेम-विश्वबन्धुत्व-विश्वसंस्कृत्यादीनाम् आधार- तत्त्वज्ञानार्थं संस्कृतभाषायाः अनुशीलनमनिवार्यम्।  अस्य भाषया एव भारतस्य विश्वस्य च  एकता भवितुंं शक्नोति।

संस्कृतशब्दस्य व्युत्पत्ति

सम् उपसर्गपूर्वक डुकृञ् करणे धातोः क्तप्रत्यये कृते सति सुडागमे संस्कृत इति शब्दः निष्पन्नो भवति। सम्यक् कृतं संस्कृतम् अर्थात् प्रकृतिप्रत्ययपुरस्सरं कृतिमिति हेतोः अस्याः भाषायाः कृते नामैतत् सार्थक्यम् अभवत्। संस्कृतानां भाषा, संस्कृता च या सा भाषेति इति द्विधा विग्रहवाक्यं वर्तते।

संस्कृतं संस्कृतिश्च

संस्कृतं भारतीयसंस्कृतेः आत्मा । संस्कृतभाषाया माध्यमेन भारतीय- संस्कृतिः सुप्रतिष्ठिता अस्ति। बालकस्य जननादारभ्य क्रियमाणाः जातकर्मादि षोडशसंस्काराः अनया एव भाषया विधीयन्ते । पूजापाठः, यज्ञयागादिक्रियाश्च अस्यां भाषायामेव प्रचलन्ति । संस्करणं परिष्करणं विचाराः, वेशभूषाः,कार्याणि, आचाराः यथा - तिलक धारणम्, शिखासंखासंथापनम्, अस्माकं संस्कृतौ अन्तर्भवन्ति।  सांंस्कृतिकदृष्टया संस्कृतभाषा अनर्घा प्रेष्ठा च। भारतस्य तु भाषैषा सांस्कृतिको निधिः। निखिलमपि सांस्कृतिकं वाङ्मयं संस्कृतमाश्रित्यैवावतिष्ठते। विश्वसंस्कृतपरिज्ञानार्थमपि संस्कृतभाषा अपरिहार्या । तुलनात्मकसंस्कृतिविचारे संस्कृतभाषैव सहाय्यमाचरति। संस्कृतभाषाश्रयैव संस्कृतिः सुदूरपूर्ववर्तिषु ब्रह्मदेश-श्याम-यव-सुमात्रादि-दीपेषु प्रचचार। अमेरिका-यूरोपदेशस्थसाधनं संस्कृतवाङ्मयमेव।यथा उक्तं कपिलेन-

संस्कृतं  संस्कृतेर्मूलं ज्ञान-विज्ञानवारिधिः।
वेदतत्त्वर्थसजुष्टं लोकालोककरं शिवम्।।
 अस्माकं सभ्यता-संस्कृतिश्च संस्कृतग्रन्थेष्वेव दरीदृश्यते। अर्थात् भारतीयसंस्कृतेः विशुद्धरुपज्ञानाय संस्कृतवाङ्मयमैवैकं साधनम्। संस्कृतेन सह संस्कृतेः सम्बन्धः यदि विच्छिन्नो भवति, तर्हि भारतीयसंस्कृतेः संरक्षणं न भवत्येव। अत एवोक्तम्-
 संस्कृतेन सुसम्पन्नं भारतं भारतमुच्यते।
संस्कृतेन विना देशः केवलं चेण्डियोच्यते।।


    संस्कृताध्ययनस्य  प्रयोजनानि-

 संस्कृताध्यनस्य प्रयोजनानि विचिन्तयन्ते चेत्तर्हि सुकरमेतद्वक्तुं यत् संस्कृतं-भाषैव आध्यात्मज्योतिःप्रदा, आचारशास्त्रशिक्षिका, जीवनोन्नतिकारिणी, ज्ञानाग्निना मोहान्धतमसविनाशिका, सत्पथप्रदर्शिका काचिदनुत्तमा शक्तिः। अध्यात्मदृशा तत्त्वार्थदीपिका,व्यवहारदृशा च वृत्तिसाहाय्यमाचरन्ती, कर्तव्याद्बोधनपरा। अस्य मुख्य-प्रयोजनत्वेन एते विशेषा गणयितुं शक्यन्ते- वेदोक्तधर्मज्ञानम्, आर्यसंस्कृति-ज्ञानम्, प्राचीनभारतीय-वैभवावगमः, विवेचनात्मिका दृष्टिः, विविधभाषासम्पृक्तत्वम्, शीलप्रधानं शिक्षादर्शनम्, प्राचीनपरम्पराज्ञानं चेति। चारित्रिकबल-संवर्धनमपि संस्कृताध्यापनेन अध्ययनेन च सम्भवति। यथा कथितः-
मातृवत्परभार्याश्च परद्रव्याणि लोष्टवत्।
आत्मवत्सर्वभूतानि यः पश्यति स पण्डितः।।
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः।।
एवम् संस्कृतभाषायाः अनेकदृष्टिभिः अत्यधिकं महत्वमस्ति। अधुना केवलमेव इयं संसकृतभाषैव भारतस्य उन्नतिं कर्तुं समर्था  दृश्यते। संस्कृतस्य खलु उन्नतिभिः  अस्माकं सर्वेषाम् उन्नतिः सम्भाविता। अतः संस्कृतभाषया एव व्यहारः करणीयः।



Other Links

कुम्भ नगरी हरिद्वार कुम्भमेला Kumbh city Haridwar Kumbhamela

भारतीय संस्कृति और सभ्यता

पंचमहाभूत क्या हैं ? संस्कृत श्लोक हिंदी अर्थ सहित

राष्ट्र पर संस्कृत श्लोक हिन्दी अर्थ सहित

जल पर संस्कृत श्लोक हिन्दी अर्थ सहित

अज्ञान, Ignorance , संस्कृत सुभाषितानि हिंदी अर्थ सहित

गंगा नदी (Ganga River) संस्कृत श्लोक हिन्दी अर्थ सहित

जिंदगी क्या है?संस्कृत श्लोक हिन्दी अर्थ सहित

महाभारत में धर्म संस्कृत श्लोक, हिंदी अर्थ सहित

संस्कृत भाषायाः महत्त्वम्




संस्कृत भाषा Sanskrit bhasha

Post a Comment (0)
Previous Post Next Post